Nanda Nandanastakam

(1)

sucāru-vaktra-maṇḍalaḿ sukarṇa-ratna-kuṇḍalam

sucarcitāńga-candanaḿ namāmi nanda-nandanam


(2)

sudīrgha-netra-pańkajaḿ śikhi-śikhaṇḍa-mūrdhajam

anańga-koṭi-mohanaḿ namāmi nanda-nandanam


(3)

sunāsikāgra-mauktikaḿ svacchanda-danta-pańktikam

navāmbudāńga-cikkaṇaḿ namāmi nanda-nandanam


(4)

kareṇa veṇu-rañjitaḿ gati-karīndra-gañjitam

dukūla-pīta-śobhanaḿ namāmi nanda-nandanam


(5)

tri-bhańga-deha-sundaraḿ nakha-dyuti-sudhākaram

amūlya-ratna-bhūṣaṇaḿ namāmi nanda-nandanam


(6)

sugandha-ańga-saurabham uro-virāji-kaustubham

sphurac-chrīvatsa-lāñchanaḿ namāmi nanda-nandanam


(7)

vṛndāvana-sunāgaraḿ vilāsānuga-vāsasam

surendra-garva-mocanaḿ namāmi nanda-nandanam


(8)

vrajāńganā-sunāyakaḿ sadā sukha-pradāyakam

jagan-manaḥ pralobhanaḿ namāmi nanda-nandanam

 

(9)

śrī-nanda-nandanāṣṭakaḿ paṭhed yaḥ śraddhayānvitaḥ

tared bhavābdhiḿ dustaraḿ labhet tad-ańghri-yugmaka